B 313-24 Gītagovinda

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 313/24
Title: Gītagovinda
Dimensions: 36 x 15.4 cm x 64 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1481
Remarks:


Reel No. B 313-24 Inventory No. 38966

Title Gītagovinda, Rasamañjarī

Author Jayadeva, Śaṃkaramiśra

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 36.5 x 15.2 cm

Folios 66

Lines per Folio 10–13

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin on the verso

Scribe Bodhendrahari

Date of Copying SAM 1673, 1748

Owner / Deliverer

Place of Deposit NAK

Accession No. 1/1481

Manuscript Features

Commentary has been written above and below of the basic text.

The text runs after first three stanzas up to the very end.

Excerpts

«Beginning of the root text:»

|| vācaḥ pallavayaty ūmāpatidhara (!) saṃdarbhaśuddhiṃ girāṃ

jānīte jayadeva eva śa[[ra]]ṇaḥ ślāghyo durūhadruto (!) ||

(8) || śṛṃgārottarasatprameyaracanair ācāryyagovarddhana-

spharddhī (!) ko pi na viśruta (!) śrutidharo dhoī (!) kavikṣmāpatiḥ || 4 (fol. 3r7–8)

«Beginning of the commentary:»

nanu tadguṇaviśiṣṭāpi sarasvatī lakṣmaṇasenamahārājasabhāsu mahākavīnām umāpatidharādīnām apy asti sā kiṃ śrottṛṇāṃ (!) na sukhāvahety ata āha vāca ityā(2)di umāpatidharanāmā lakṣmaṇasenāmātyo vācaḥ pallavayati vistārayati || tathā comāpatidharasya vyaṃgārthaśūnyaṃ śabdārthaguṇaśūnyaṃ śabdavicitrākhyam adhamakā(3)vyaṃ na mama hṛdayaṃ hṛdayāhlādajanakam iti bhāvaḥ || śaraṇaḥ śaraṇanāmā kaviḥ dūrūhasy gūḍhārthakāvyasya racane ślāghyaḥ stutyaḥ | tathā ca || śaraṇakaver api kāvyaṃ (4) gūḍhārthatvādidoṣayuktaṃ prasādādiguṇarahitaṃ ceti || tad api na vidagdhamanovinodāspadam iti bhāvaḥ || tathā śṛṃgārottarasatprameyaracanai (!) śṛṃgārarasa evo(5)ttaraḥ śreṣṭho yatra śṛṃgāreṇa uttaraṃ pradhānaṃ ca | yat satprameyaṃ uttamaṃ vastu tasya racanaiḥ kavitāyāṃ graṃthanaiḥ ācāryyagovarddhanasya sparddhī govarddhanācāryyeṇa saha spardhavā(6)n || ko pi na viśruto na vikhyātaḥ || ata śṛṃgāretyādinā śṛṃgārarasapradhānakāvyaracanāyām eva tasya sāmarthyaṃ rasāṃtaravarṇanena tu so py apraḍha eveti || tatkāv(9)ye varṇanīyārthasya śuddhatvam api mādhūryyādiguṇasaṃpannapadaracanāyāṃ (!) so py aeveti (!) ca dhvanitaṃ || (fol. 3r1–9) 

«End of the root text:»

paryaṃkīkṛ(5)||tanāganāyakaphaṇāśreṇīmaṇīnāṃ gaṇo (!)

saṃkrāṃtapratibiṃbasaṃcalanayā bibhradva〇purvikriyāṃ ||

pādāṃbhoruhadhārī(6)||vāridhisudhām (!) akṣṇāṃ didṛkṣuśataiḥ ||

kāyavyūham ivācaran upacitākūto hariḥ pātu vaḥ || 1 ||

śrībhojadevaprabhava(7)||sya rāmādevīsutaḥ śrījayadevakasya ||

pārāśarādivipravargakaṃṭhe (!) śrīgītagoviṃdakavitvam astu || 2 || (fol. 66r4–7)

«End of the commentary:»

etatkāvyavivecanapraṇayinā yatsaṃśayonmūlanāt

puṇyaṃ yatra hariḥ smṛteḥ prati(3)padavyākhyāsu me saṃcitaṃ

tena prītamanās tanotu satataṃ śreyāṃsi bhaktasya me

etadbodhakaśodhakasya bhagavān deyād abhīṣṭā(9)n iva

mama śrīpatiḥ śaśvad (vidvaddṛśocyatā) pratibhuvaḥ śrīsālināthasya ca || (fol. 66r2–9)

«Colophon of the root text:»

iti śrīgītago(8)||viṃde jayadevakṛte svādhīnabhartṛkāvarṇane suprītapītāṃvaro dvādaśaḥ sargaḥ samāptaḥ || (fol. 66r7–8)

«Colophon of the commentary:»

iti mahāmahopādhyāyadineśvaramiśrātmajaśrīśaṃ(10)karamiśraviracitāyāṃ śrīśālināthakāritāyāṃ gītagoviṃdaṭīkāyāṃ ⟨rasamaṃja⟩rasamaṃjarīnāmadheyāyāṃ dvādaśaḥ sargaḥ || ❁ || (11) saṃvatsara 1673 samaye bhādrakṛṣṇacaturthyāṃ || saṃvat 1748 vaiśākhamāse kṛṣṇapakṣe caturthyāṃ somavāsare śrīmadbodheṃ(12)drahariḥ sākṣātmādhavomāpatis tathā || (!)

gītagoviṃṭīkāyāḥ likhitaṃ pustakaṃ śivaṃ ||

śrīkṛṣṇārpaṇam astu || ❁ || (fol. 66r9–12)

Microfilm Details

Reel No. B 313/24

Date of Filming 06-07-1972

Exposures 67

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 07-03-2006

Bibliography