B 313-24 Gītagovinda
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 313/24
Title: Gītagovinda
Dimensions: 36 x 15.4 cm x 64 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1481
Remarks:
Reel No. B 313-24 Inventory No. 38966
Title Gītagovinda, Rasamañjarī
Author Jayadeva, Śaṃkaramiśra
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 36.5 x 15.2 cm
Folios 66
Lines per Folio 10–13
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin on the verso
Scribe Bodhendrahari
Date of Copying SAM 1673, 1748
Owner / Deliverer
Place of Deposit NAK
Accession No. 1/1481
Manuscript Features
Commentary has been written above and below of the basic text.
The text runs after first three stanzas up to the very end.
Excerpts
«Beginning of the root text:»
|| vācaḥ pallavayaty ūmāpatidhara (!) saṃdarbhaśuddhiṃ girāṃ
jānīte jayadeva eva śa[[ra]]ṇaḥ ślāghyo durūhadruto (!) ||
(8) || śṛṃgārottarasatprameyaracanair ācāryyagovarddhana-
spharddhī (!) ko pi na viśruta (!) śrutidharo dhoī (!) kavikṣmāpatiḥ || 4 (fol. 3r7–8)
«Beginning of the commentary:»
nanu tadguṇaviśiṣṭāpi sarasvatī lakṣmaṇasenamahārājasabhāsu mahākavīnām umāpatidharādīnām apy asti sā kiṃ śrottṛṇāṃ (!) na sukhāvahety ata āha vāca ityā(2)di umāpatidharanāmā lakṣmaṇasenāmātyo vācaḥ pallavayati vistārayati || tathā comāpatidharasya vyaṃgārthaśūnyaṃ śabdārthaguṇaśūnyaṃ śabdavicitrākhyam adhamakā(3)vyaṃ na mama hṛdayaṃ hṛdayāhlādajanakam iti bhāvaḥ || śaraṇaḥ śaraṇanāmā kaviḥ dūrūhasy gūḍhārthakāvyasya racane ślāghyaḥ stutyaḥ | tathā ca || śaraṇakaver api kāvyaṃ (4) gūḍhārthatvādidoṣayuktaṃ prasādādiguṇarahitaṃ ceti || tad api na vidagdhamanovinodāspadam iti bhāvaḥ || tathā śṛṃgārottarasatprameyaracanai (!) śṛṃgārarasa evo(5)ttaraḥ śreṣṭho yatra śṛṃgāreṇa uttaraṃ pradhānaṃ ca | yat satprameyaṃ uttamaṃ vastu tasya racanaiḥ kavitāyāṃ graṃthanaiḥ ācāryyagovarddhanasya sparddhī govarddhanācāryyeṇa saha spardhavā(6)n || ko pi na viśruto na vikhyātaḥ || ata śṛṃgāretyādinā śṛṃgārarasapradhānakāvyaracanāyām eva tasya sāmarthyaṃ rasāṃtaravarṇanena tu so py apraḍha eveti || tatkāv(9)ye varṇanīyārthasya śuddhatvam api mādhūryyādiguṇasaṃpannapadaracanāyāṃ (!) so py aeveti (!) ca dhvanitaṃ || (fol. 3r1–9)
«End of the root text:»
paryaṃkīkṛ(5)||tanāganāyakaphaṇāśreṇīmaṇīnāṃ gaṇo (!)
saṃkrāṃtapratibiṃbasaṃcalanayā bibhradva〇purvikriyāṃ ||
pādāṃbhoruhadhārī(6)||vāridhisudhām (!) akṣṇāṃ didṛkṣuśataiḥ ||
kāyavyūham ivācaran upacitākūto hariḥ pātu vaḥ || 1 ||
śrībhojadevaprabhava(7)||sya rāmādevīsutaḥ śrījayadevakasya ||
pārāśarādivipravargakaṃṭhe (!) śrīgītagoviṃdakavitvam astu || 2 || (fol. 66r4–7)
«End of the commentary:»
etatkāvyavivecanapraṇayinā yatsaṃśayonmūlanāt
puṇyaṃ yatra hariḥ smṛteḥ prati(3)padavyākhyāsu me saṃcitaṃ
tena prītamanās tanotu satataṃ śreyāṃsi bhaktasya me
etadbodhakaśodhakasya bhagavān deyād abhīṣṭā(9)n iva
mama śrīpatiḥ śaśvad (vidvaddṛśocyatā) pratibhuvaḥ śrīsālināthasya ca || (fol. 66r2–9)
«Colophon of the root text:»
iti śrīgītago(8)||viṃde jayadevakṛte svādhīnabhartṛkāvarṇane suprītapītāṃvaro dvādaśaḥ sargaḥ samāptaḥ || (fol. 66r7–8)
«Colophon of the commentary:»
iti mahāmahopādhyāyadineśvaramiśrātmajaśrīśaṃ(10)karamiśraviracitāyāṃ śrīśālināthakāritāyāṃ gītagoviṃdaṭīkāyāṃ ⟨rasamaṃja⟩rasamaṃjarīnāmadheyāyāṃ dvādaśaḥ sargaḥ || ❁ || (11) saṃvatsara 1673 samaye bhādrakṛṣṇacaturthyāṃ || saṃvat 1748 vaiśākhamāse kṛṣṇapakṣe caturthyāṃ somavāsare śrīmadbodheṃ(12)drahariḥ sākṣātmādhavomāpatis tathā || (!)
gītagoviṃṭīkāyāḥ likhitaṃ pustakaṃ śivaṃ ||
śrīkṛṣṇārpaṇam astu || ❁ || (fol. 66r9–12)
Microfilm Details
Reel No. B 313/24
Date of Filming 06-07-1972
Exposures 67
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 07-03-2006
Bibliography